Declension table of ?dvandvayuddha

Deva

NeuterSingularDualPlural
Nominativedvandvayuddham dvandvayuddhe dvandvayuddhāni
Vocativedvandvayuddha dvandvayuddhe dvandvayuddhāni
Accusativedvandvayuddham dvandvayuddhe dvandvayuddhāni
Instrumentaldvandvayuddhena dvandvayuddhābhyām dvandvayuddhaiḥ
Dativedvandvayuddhāya dvandvayuddhābhyām dvandvayuddhebhyaḥ
Ablativedvandvayuddhāt dvandvayuddhābhyām dvandvayuddhebhyaḥ
Genitivedvandvayuddhasya dvandvayuddhayoḥ dvandvayuddhānām
Locativedvandvayuddhe dvandvayuddhayoḥ dvandvayuddheṣu

Compound dvandvayuddha -

Adverb -dvandvayuddham -dvandvayuddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria