Declension table of ?dvandvasahiṣṇutā

Deva

FeminineSingularDualPlural
Nominativedvandvasahiṣṇutā dvandvasahiṣṇute dvandvasahiṣṇutāḥ
Vocativedvandvasahiṣṇute dvandvasahiṣṇute dvandvasahiṣṇutāḥ
Accusativedvandvasahiṣṇutām dvandvasahiṣṇute dvandvasahiṣṇutāḥ
Instrumentaldvandvasahiṣṇutayā dvandvasahiṣṇutābhyām dvandvasahiṣṇutābhiḥ
Dativedvandvasahiṣṇutāyai dvandvasahiṣṇutābhyām dvandvasahiṣṇutābhyaḥ
Ablativedvandvasahiṣṇutāyāḥ dvandvasahiṣṇutābhyām dvandvasahiṣṇutābhyaḥ
Genitivedvandvasahiṣṇutāyāḥ dvandvasahiṣṇutayoḥ dvandvasahiṣṇutānām
Locativedvandvasahiṣṇutāyām dvandvasahiṣṇutayoḥ dvandvasahiṣṇutāsu

Adverb -dvandvasahiṣṇutam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria