Declension table of ?dvandvacārin

Deva

MasculineSingularDualPlural
Nominativedvandvacārī dvandvacāriṇau dvandvacāriṇaḥ
Vocativedvandvacārin dvandvacāriṇau dvandvacāriṇaḥ
Accusativedvandvacāriṇam dvandvacāriṇau dvandvacāriṇaḥ
Instrumentaldvandvacāriṇā dvandvacāribhyām dvandvacāribhiḥ
Dativedvandvacāriṇe dvandvacāribhyām dvandvacāribhyaḥ
Ablativedvandvacāriṇaḥ dvandvacāribhyām dvandvacāribhyaḥ
Genitivedvandvacāriṇaḥ dvandvacāriṇoḥ dvandvacāriṇām
Locativedvandvacāriṇi dvandvacāriṇoḥ dvandvacāriṣu

Compound dvandvacāri -

Adverb -dvandvacāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria