Declension table of ?dvandvabhūta

Deva

NeuterSingularDualPlural
Nominativedvandvabhūtam dvandvabhūte dvandvabhūtāni
Vocativedvandvabhūta dvandvabhūte dvandvabhūtāni
Accusativedvandvabhūtam dvandvabhūte dvandvabhūtāni
Instrumentaldvandvabhūtena dvandvabhūtābhyām dvandvabhūtaiḥ
Dativedvandvabhūtāya dvandvabhūtābhyām dvandvabhūtebhyaḥ
Ablativedvandvabhūtāt dvandvabhūtābhyām dvandvabhūtebhyaḥ
Genitivedvandvabhūtasya dvandvabhūtayoḥ dvandvabhūtānām
Locativedvandvabhūte dvandvabhūtayoḥ dvandvabhūteṣu

Compound dvandvabhūta -

Adverb -dvandvabhūtam -dvandvabhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria