Declension table of ?dvandvabhāva

Deva

MasculineSingularDualPlural
Nominativedvandvabhāvaḥ dvandvabhāvau dvandvabhāvāḥ
Vocativedvandvabhāva dvandvabhāvau dvandvabhāvāḥ
Accusativedvandvabhāvam dvandvabhāvau dvandvabhāvān
Instrumentaldvandvabhāvena dvandvabhāvābhyām dvandvabhāvaiḥ dvandvabhāvebhiḥ
Dativedvandvabhāvāya dvandvabhāvābhyām dvandvabhāvebhyaḥ
Ablativedvandvabhāvāt dvandvabhāvābhyām dvandvabhāvebhyaḥ
Genitivedvandvabhāvasya dvandvabhāvayoḥ dvandvabhāvānām
Locativedvandvabhāve dvandvabhāvayoḥ dvandvabhāveṣu

Compound dvandvabhāva -

Adverb -dvandvabhāvam -dvandvabhāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria