Declension table of ?dvandvārāmā

Deva

FeminineSingularDualPlural
Nominativedvandvārāmā dvandvārāme dvandvārāmāḥ
Vocativedvandvārāme dvandvārāme dvandvārāmāḥ
Accusativedvandvārāmām dvandvārāme dvandvārāmāḥ
Instrumentaldvandvārāmayā dvandvārāmābhyām dvandvārāmābhiḥ
Dativedvandvārāmāyai dvandvārāmābhyām dvandvārāmābhyaḥ
Ablativedvandvārāmāyāḥ dvandvārāmābhyām dvandvārāmābhyaḥ
Genitivedvandvārāmāyāḥ dvandvārāmayoḥ dvandvārāmāṇām
Locativedvandvārāmāyām dvandvārāmayoḥ dvandvārāmāsu

Adverb -dvandvārāmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria