Declension table of ?dvandvālāpa

Deva

MasculineSingularDualPlural
Nominativedvandvālāpaḥ dvandvālāpau dvandvālāpāḥ
Vocativedvandvālāpa dvandvālāpau dvandvālāpāḥ
Accusativedvandvālāpam dvandvālāpau dvandvālāpān
Instrumentaldvandvālāpena dvandvālāpābhyām dvandvālāpaiḥ dvandvālāpebhiḥ
Dativedvandvālāpāya dvandvālāpābhyām dvandvālāpebhyaḥ
Ablativedvandvālāpāt dvandvālāpābhyām dvandvālāpebhyaḥ
Genitivedvandvālāpasya dvandvālāpayoḥ dvandvālāpānām
Locativedvandvālāpe dvandvālāpayoḥ dvandvālāpeṣu

Compound dvandvālāpa -

Adverb -dvandvālāpam -dvandvālāpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria