Declension table of ?dvanda

Deva

NeuterSingularDualPlural
Nominativedvandam dvande dvandāni
Vocativedvanda dvande dvandāni
Accusativedvandam dvande dvandāni
Instrumentaldvandena dvandābhyām dvandaiḥ
Dativedvandāya dvandābhyām dvandebhyaḥ
Ablativedvandāt dvandābhyām dvandebhyaḥ
Genitivedvandasya dvandayoḥ dvandānām
Locativedvande dvandayoḥ dvandeṣu

Compound dvanda -

Adverb -dvandam -dvandāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria