Declension table of ?duścyavanā

Deva

FeminineSingularDualPlural
Nominativeduścyavanā duścyavane duścyavanāḥ
Vocativeduścyavane duścyavane duścyavanāḥ
Accusativeduścyavanām duścyavane duścyavanāḥ
Instrumentalduścyavanayā duścyavanābhyām duścyavanābhiḥ
Dativeduścyavanāyai duścyavanābhyām duścyavanābhyaḥ
Ablativeduścyavanāyāḥ duścyavanābhyām duścyavanābhyaḥ
Genitiveduścyavanāyāḥ duścyavanayoḥ duścyavanānām
Locativeduścyavanāyām duścyavanayoḥ duścyavanāsu

Adverb -duścyavanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria