Declension table of ?duścyavana

Deva

NeuterSingularDualPlural
Nominativeduścyavanam duścyavane duścyavanāni
Vocativeduścyavana duścyavane duścyavanāni
Accusativeduścyavanam duścyavane duścyavanāni
Instrumentalduścyavanena duścyavanābhyām duścyavanaiḥ
Dativeduścyavanāya duścyavanābhyām duścyavanebhyaḥ
Ablativeduścyavanāt duścyavanābhyām duścyavanebhyaḥ
Genitiveduścyavanasya duścyavanayoḥ duścyavanānām
Locativeduścyavane duścyavanayoḥ duścyavaneṣu

Compound duścyavana -

Adverb -duścyavanam -duścyavanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria