Declension table of ?duścyavana

Deva

MasculineSingularDualPlural
Nominativeduścyavanaḥ duścyavanau duścyavanāḥ
Vocativeduścyavana duścyavanau duścyavanāḥ
Accusativeduścyavanam duścyavanau duścyavanān
Instrumentalduścyavanena duścyavanābhyām duścyavanaiḥ duścyavanebhiḥ
Dativeduścyavanāya duścyavanābhyām duścyavanebhyaḥ
Ablativeduścyavanāt duścyavanābhyām duścyavanebhyaḥ
Genitiveduścyavanasya duścyavanayoḥ duścyavanānām
Locativeduścyavane duścyavanayoḥ duścyavaneṣu

Compound duścyavana -

Adverb -duścyavanam -duścyavanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria