Declension table of ?duścyāvanā

Deva

FeminineSingularDualPlural
Nominativeduścyāvanā duścyāvane duścyāvanāḥ
Vocativeduścyāvane duścyāvane duścyāvanāḥ
Accusativeduścyāvanām duścyāvane duścyāvanāḥ
Instrumentalduścyāvanayā duścyāvanābhyām duścyāvanābhiḥ
Dativeduścyāvanāyai duścyāvanābhyām duścyāvanābhyaḥ
Ablativeduścyāvanāyāḥ duścyāvanābhyām duścyāvanābhyaḥ
Genitiveduścyāvanāyāḥ duścyāvanayoḥ duścyāvanānām
Locativeduścyāvanāyām duścyāvanayoḥ duścyāvanāsu

Adverb -duścyāvanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria