Declension table of ?duścyāvana

Deva

NeuterSingularDualPlural
Nominativeduścyāvanam duścyāvane duścyāvanāni
Vocativeduścyāvana duścyāvane duścyāvanāni
Accusativeduścyāvanam duścyāvane duścyāvanāni
Instrumentalduścyāvanena duścyāvanābhyām duścyāvanaiḥ
Dativeduścyāvanāya duścyāvanābhyām duścyāvanebhyaḥ
Ablativeduścyāvanāt duścyāvanābhyām duścyāvanebhyaḥ
Genitiveduścyāvanasya duścyāvanayoḥ duścyāvanānām
Locativeduścyāvane duścyāvanayoḥ duścyāvaneṣu

Compound duścyāvana -

Adverb -duścyāvanam -duścyāvanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria