Declension table of ?duścyāvana

Deva

MasculineSingularDualPlural
Nominativeduścyāvanaḥ duścyāvanau duścyāvanāḥ
Vocativeduścyāvana duścyāvanau duścyāvanāḥ
Accusativeduścyāvanam duścyāvanau duścyāvanān
Instrumentalduścyāvanena duścyāvanābhyām duścyāvanaiḥ duścyāvanebhiḥ
Dativeduścyāvanāya duścyāvanābhyām duścyāvanebhyaḥ
Ablativeduścyāvanāt duścyāvanābhyām duścyāvanebhyaḥ
Genitiveduścyāvanasya duścyāvanayoḥ duścyāvanānām
Locativeduścyāvane duścyāvanayoḥ duścyāvaneṣu

Compound duścyāvana -

Adverb -duścyāvanam -duścyāvanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria