Declension table of ?duścyāva

Deva

NeuterSingularDualPlural
Nominativeduścyāvam duścyāve duścyāvāni
Vocativeduścyāva duścyāve duścyāvāni
Accusativeduścyāvam duścyāve duścyāvāni
Instrumentalduścyāvena duścyāvābhyām duścyāvaiḥ
Dativeduścyāvāya duścyāvābhyām duścyāvebhyaḥ
Ablativeduścyāvāt duścyāvābhyām duścyāvebhyaḥ
Genitiveduścyāvasya duścyāvayoḥ duścyāvānām
Locativeduścyāve duścyāvayoḥ duścyāveṣu

Compound duścyāva -

Adverb -duścyāvam -duścyāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria