Declension table of ?duścyāva

Deva

MasculineSingularDualPlural
Nominativeduścyāvaḥ duścyāvau duścyāvāḥ
Vocativeduścyāva duścyāvau duścyāvāḥ
Accusativeduścyāvam duścyāvau duścyāvān
Instrumentalduścyāvena duścyāvābhyām duścyāvaiḥ duścyāvebhiḥ
Dativeduścyāvāya duścyāvābhyām duścyāvebhyaḥ
Ablativeduścyāvāt duścyāvābhyām duścyāvebhyaḥ
Genitiveduścyāvasya duścyāvayoḥ duścyāvānām
Locativeduścyāve duścyāvayoḥ duścyāveṣu

Compound duścyāva -

Adverb -duścyāvam -duścyāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria