Declension table of ?duścittā

Deva

FeminineSingularDualPlural
Nominativeduścittā duścitte duścittāḥ
Vocativeduścitte duścitte duścittāḥ
Accusativeduścittām duścitte duścittāḥ
Instrumentalduścittayā duścittābhyām duścittābhiḥ
Dativeduścittāyai duścittābhyām duścittābhyaḥ
Ablativeduścittāyāḥ duścittābhyām duścittābhyaḥ
Genitiveduścittāyāḥ duścittayoḥ duścittānām
Locativeduścittāyām duścittayoḥ duścittāsu

Adverb -duścittam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria