Declension table of ?duścitā

Deva

FeminineSingularDualPlural
Nominativeduścitā duścite duścitāḥ
Vocativeduścite duścite duścitāḥ
Accusativeduścitām duścite duścitāḥ
Instrumentalduścitayā duścitābhyām duścitābhiḥ
Dativeduścitāyai duścitābhyām duścitābhyaḥ
Ablativeduścitāyāḥ duścitābhyām duścitābhyaḥ
Genitiveduścitāyāḥ duścitayoḥ duścitānām
Locativeduścitāyām duścitayoḥ duścitāsu

Adverb -duścitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria