Declension table of ?duścit

Deva

MasculineSingularDualPlural
Nominativeduścit duścitau duścitaḥ
Vocativeduścit duścitau duścitaḥ
Accusativeduścitam duścitau duścitaḥ
Instrumentalduścitā duścidbhyām duścidbhiḥ
Dativeduścite duścidbhyām duścidbhyaḥ
Ablativeduścitaḥ duścidbhyām duścidbhyaḥ
Genitiveduścitaḥ duścitoḥ duścitām
Locativeduściti duścitoḥ duścitsu

Compound duścit -

Adverb -duścit

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria