Declension table of ?duścikitsya

Deva

MasculineSingularDualPlural
Nominativeduścikitsyaḥ duścikitsyau duścikitsyāḥ
Vocativeduścikitsya duścikitsyau duścikitsyāḥ
Accusativeduścikitsyam duścikitsyau duścikitsyān
Instrumentalduścikitsyena duścikitsyābhyām duścikitsyaiḥ duścikitsyebhiḥ
Dativeduścikitsyāya duścikitsyābhyām duścikitsyebhyaḥ
Ablativeduścikitsyāt duścikitsyābhyām duścikitsyebhyaḥ
Genitiveduścikitsyasya duścikitsyayoḥ duścikitsyānām
Locativeduścikitsye duścikitsyayoḥ duścikitsyeṣu

Compound duścikitsya -

Adverb -duścikitsyam -duścikitsyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria