Declension table of ?duśchidā

Deva

FeminineSingularDualPlural
Nominativeduśchidā duśchide duśchidāḥ
Vocativeduśchide duśchide duśchidāḥ
Accusativeduśchidām duśchide duśchidāḥ
Instrumentalduśchidayā duśchidābhyām duśchidābhiḥ
Dativeduśchidāyai duśchidābhyām duśchidābhyaḥ
Ablativeduśchidāyāḥ duśchidābhyām duśchidābhyaḥ
Genitiveduśchidāyāḥ duśchidayoḥ duśchidānām
Locativeduśchidāyām duśchidayoḥ duśchidāsu

Adverb -duśchidam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria