Declension table of ?duśchāya

Deva

NeuterSingularDualPlural
Nominativeduśchāyam duśchāye duśchāyāni
Vocativeduśchāya duśchāye duśchāyāni
Accusativeduśchāyam duśchāye duśchāyāni
Instrumentalduśchāyena duśchāyābhyām duśchāyaiḥ
Dativeduśchāyāya duśchāyābhyām duśchāyebhyaḥ
Ablativeduśchāyāt duśchāyābhyām duśchāyebhyaḥ
Genitiveduśchāyasya duśchāyayoḥ duśchāyānām
Locativeduśchāye duśchāyayoḥ duśchāyeṣu

Compound duśchāya -

Adverb -duśchāyam -duśchāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria