Declension table of ?duśceṣṭitā

Deva

FeminineSingularDualPlural
Nominativeduśceṣṭitā duśceṣṭite duśceṣṭitāḥ
Vocativeduśceṣṭite duśceṣṭite duśceṣṭitāḥ
Accusativeduśceṣṭitām duśceṣṭite duśceṣṭitāḥ
Instrumentalduśceṣṭitayā duśceṣṭitābhyām duśceṣṭitābhiḥ
Dativeduśceṣṭitāyai duśceṣṭitābhyām duśceṣṭitābhyaḥ
Ablativeduśceṣṭitāyāḥ duśceṣṭitābhyām duśceṣṭitābhyaḥ
Genitiveduśceṣṭitāyāḥ duśceṣṭitayoḥ duśceṣṭitānām
Locativeduśceṣṭitāyām duśceṣṭitayoḥ duśceṣṭitāsu

Adverb -duśceṣṭitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria