Declension table of ?duśceṣṭita

Deva

NeuterSingularDualPlural
Nominativeduśceṣṭitam duśceṣṭite duśceṣṭitāni
Vocativeduśceṣṭita duśceṣṭite duśceṣṭitāni
Accusativeduśceṣṭitam duśceṣṭite duśceṣṭitāni
Instrumentalduśceṣṭitena duśceṣṭitābhyām duśceṣṭitaiḥ
Dativeduśceṣṭitāya duśceṣṭitābhyām duśceṣṭitebhyaḥ
Ablativeduśceṣṭitāt duśceṣṭitābhyām duśceṣṭitebhyaḥ
Genitiveduśceṣṭitasya duśceṣṭitayoḥ duśceṣṭitānām
Locativeduśceṣṭite duśceṣṭitayoḥ duśceṣṭiteṣu

Compound duśceṣṭita -

Adverb -duśceṣṭitam -duśceṣṭitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria