Declension table of duśceṣṭā

Deva

FeminineSingularDualPlural
Nominativeduśceṣṭā duśceṣṭe duśceṣṭāḥ
Vocativeduśceṣṭe duśceṣṭe duśceṣṭāḥ
Accusativeduśceṣṭām duśceṣṭe duśceṣṭāḥ
Instrumentalduśceṣṭayā duśceṣṭābhyām duśceṣṭābhiḥ
Dativeduśceṣṭāyai duśceṣṭābhyām duśceṣṭābhyaḥ
Ablativeduśceṣṭāyāḥ duśceṣṭābhyām duśceṣṭābhyaḥ
Genitiveduśceṣṭāyāḥ duśceṣṭayoḥ duśceṣṭānām
Locativeduśceṣṭāyām duśceṣṭayoḥ duśceṣṭāsu

Adverb -duśceṣṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria