Declension table of duścarman

Deva

NeuterSingularDualPlural
Nominativeduścarma duścarmaṇī duścarmāṇi
Vocativeduścarman duścarma duścarmaṇī duścarmāṇi
Accusativeduścarma duścarmaṇī duścarmāṇi
Instrumentalduścarmaṇā duścarmabhyām duścarmabhiḥ
Dativeduścarmaṇe duścarmabhyām duścarmabhyaḥ
Ablativeduścarmaṇaḥ duścarmabhyām duścarmabhyaḥ
Genitiveduścarmaṇaḥ duścarmaṇoḥ duścarmaṇām
Locativeduścarmaṇi duścarmaṇoḥ duścarmasu

Compound duścarma -

Adverb -duścarma -duścarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria