Declension table of duścarita

Deva

MasculineSingularDualPlural
Nominativeduścaritaḥ duścaritau duścaritāḥ
Vocativeduścarita duścaritau duścaritāḥ
Accusativeduścaritam duścaritau duścaritān
Instrumentalduścaritena duścaritābhyām duścaritaiḥ duścaritebhiḥ
Dativeduścaritāya duścaritābhyām duścaritebhyaḥ
Ablativeduścaritāt duścaritābhyām duścaritebhyaḥ
Genitiveduścaritasya duścaritayoḥ duścaritānām
Locativeduścarite duścaritayoḥ duścariteṣu

Compound duścarita -

Adverb -duścaritam -duścaritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria