Declension table of duścara

Deva

NeuterSingularDualPlural
Nominativeduścaram duścare duścarāṇi
Vocativeduścara duścare duścarāṇi
Accusativeduścaram duścare duścarāṇi
Instrumentalduścareṇa duścarābhyām duścaraiḥ
Dativeduścarāya duścarābhyām duścarebhyaḥ
Ablativeduścarāt duścarābhyām duścarebhyaḥ
Genitiveduścarasya duścarayoḥ duścarāṇām
Locativeduścare duścarayoḥ duścareṣu

Compound duścara -

Adverb -duścaram -duścarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria