Declension table of duścara

Deva

MasculineSingularDualPlural
Nominativeduścaraḥ duścarau duścarāḥ
Vocativeduścara duścarau duścarāḥ
Accusativeduścaram duścarau duścarān
Instrumentalduścareṇa duścarābhyām duścaraiḥ duścarebhiḥ
Dativeduścarāya duścarābhyām duścarebhyaḥ
Ablativeduścarāt duścarābhyām duścarebhyaḥ
Genitiveduścarasya duścarayoḥ duścarāṇām
Locativeduścare duścarayoḥ duścareṣu

Compound duścara -

Adverb -duścaram -duścarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria