Declension table of ?duścakṣas

Deva

NeuterSingularDualPlural
Nominativeduścakṣaḥ duścakṣasī duścakṣāṃsi
Vocativeduścakṣaḥ duścakṣasī duścakṣāṃsi
Accusativeduścakṣaḥ duścakṣasī duścakṣāṃsi
Instrumentalduścakṣasā duścakṣobhyām duścakṣobhiḥ
Dativeduścakṣase duścakṣobhyām duścakṣobhyaḥ
Ablativeduścakṣasaḥ duścakṣobhyām duścakṣobhyaḥ
Genitiveduścakṣasaḥ duścakṣasoḥ duścakṣasām
Locativeduścakṣasi duścakṣasoḥ duścakṣaḥsu

Compound duścakṣas -

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria