Declension table of ?duścāritra

Deva

NeuterSingularDualPlural
Nominativeduścāritram duścāritre duścāritrāṇi
Vocativeduścāritra duścāritre duścāritrāṇi
Accusativeduścāritram duścāritre duścāritrāṇi
Instrumentalduścāritreṇa duścāritrābhyām duścāritraiḥ
Dativeduścāritrāya duścāritrābhyām duścāritrebhyaḥ
Ablativeduścāritrāt duścāritrābhyām duścāritrebhyaḥ
Genitiveduścāritrasya duścāritrayoḥ duścāritrāṇām
Locativeduścāritre duścāritrayoḥ duścāritreṣu

Compound duścāritra -

Adverb -duścāritram -duścāritrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria