Declension table of ?duścāritra

Deva

MasculineSingularDualPlural
Nominativeduścāritraḥ duścāritrau duścāritrāḥ
Vocativeduścāritra duścāritrau duścāritrāḥ
Accusativeduścāritram duścāritrau duścāritrān
Instrumentalduścāritreṇa duścāritrābhyām duścāritraiḥ duścāritrebhiḥ
Dativeduścāritrāya duścāritrābhyām duścāritrebhyaḥ
Ablativeduścāritrāt duścāritrābhyām duścāritrebhyaḥ
Genitiveduścāritrasya duścāritrayoḥ duścāritrāṇām
Locativeduścāritre duścāritrayoḥ duścāritreṣu

Compound duścāritra -

Adverb -duścāritram -duścāritrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria