Declension table of ?duścārin

Deva

NeuterSingularDualPlural
Nominativeduścāri duścāriṇī duścārīṇi
Vocativeduścārin duścāri duścāriṇī duścārīṇi
Accusativeduścāri duścāriṇī duścārīṇi
Instrumentalduścāriṇā duścāribhyām duścāribhiḥ
Dativeduścāriṇe duścāribhyām duścāribhyaḥ
Ablativeduścāriṇaḥ duścāribhyām duścāribhyaḥ
Genitiveduścāriṇaḥ duścāriṇoḥ duścāriṇām
Locativeduścāriṇi duścāriṇoḥ duścāriṣu

Compound duścāri -

Adverb -duścāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria