Declension table of ?duścāriṇī

Deva

FeminineSingularDualPlural
Nominativeduścāriṇī duścāriṇyau duścāriṇyaḥ
Vocativeduścāriṇi duścāriṇyau duścāriṇyaḥ
Accusativeduścāriṇīm duścāriṇyau duścāriṇīḥ
Instrumentalduścāriṇyā duścāriṇībhyām duścāriṇībhiḥ
Dativeduścāriṇyai duścāriṇībhyām duścāriṇībhyaḥ
Ablativeduścāriṇyāḥ duścāriṇībhyām duścāriṇībhyaḥ
Genitiveduścāriṇyāḥ duścāriṇyoḥ duścāriṇīnām
Locativeduścāriṇyām duścāriṇyoḥ duścāriṇīṣu

Compound duścāriṇi - duścāriṇī -

Adverb -duścāriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria