Declension table of ?duvasvat

Deva

NeuterSingularDualPlural
Nominativeduvasvat duvasvantī duvasvatī duvasvanti
Vocativeduvasvat duvasvantī duvasvatī duvasvanti
Accusativeduvasvat duvasvantī duvasvatī duvasvanti
Instrumentalduvasvatā duvasvadbhyām duvasvadbhiḥ
Dativeduvasvate duvasvadbhyām duvasvadbhyaḥ
Ablativeduvasvataḥ duvasvadbhyām duvasvadbhyaḥ
Genitiveduvasvataḥ duvasvatoḥ duvasvatām
Locativeduvasvati duvasvatoḥ duvasvatsu

Adverb -duvasvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria