Declension table of ?duvasvat

Deva

MasculineSingularDualPlural
Nominativeduvasvān duvasvantau duvasvantaḥ
Vocativeduvasvan duvasvantau duvasvantaḥ
Accusativeduvasvantam duvasvantau duvasvataḥ
Instrumentalduvasvatā duvasvadbhyām duvasvadbhiḥ
Dativeduvasvate duvasvadbhyām duvasvadbhyaḥ
Ablativeduvasvataḥ duvasvadbhyām duvasvadbhyaḥ
Genitiveduvasvataḥ duvasvatoḥ duvasvatām
Locativeduvasvati duvasvatoḥ duvasvatsu

Compound duvasvat -

Adverb -duvasvantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria