Declension table of ?duvasanā

Deva

FeminineSingularDualPlural
Nominativeduvasanā duvasane duvasanāḥ
Vocativeduvasane duvasane duvasanāḥ
Accusativeduvasanām duvasane duvasanāḥ
Instrumentalduvasanayā duvasanābhyām duvasanābhiḥ
Dativeduvasanāyai duvasanābhyām duvasanābhyaḥ
Ablativeduvasanāyāḥ duvasanābhyām duvasanābhyaḥ
Genitiveduvasanāyāḥ duvasanayoḥ duvasanānām
Locativeduvasanāyām duvasanayoḥ duvasanāsu

Adverb -duvasanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria