Declension table of ?duvasana

Deva

NeuterSingularDualPlural
Nominativeduvasanam duvasane duvasanāni
Vocativeduvasana duvasane duvasanāni
Accusativeduvasanam duvasane duvasanāni
Instrumentalduvasanena duvasanābhyām duvasanaiḥ
Dativeduvasanāya duvasanābhyām duvasanebhyaḥ
Ablativeduvasanāt duvasanābhyām duvasanebhyaḥ
Genitiveduvasanasya duvasanayoḥ duvasanānām
Locativeduvasane duvasanayoḥ duvasaneṣu

Compound duvasana -

Adverb -duvasanam -duvasanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria