Declension table of ?duvas

Deva

NeuterSingularDualPlural
Nominativeduvat dūṣī duvāṃsi
Vocativeduvat dūṣī duvāṃsi
Accusativeduvat dūṣī duvāṃsi
Instrumentaldūṣā duvadbhyām duvadbhiḥ
Dativedūṣe duvadbhyām duvadbhyaḥ
Ablativedūṣaḥ duvadbhyām duvadbhyaḥ
Genitivedūṣaḥ dūṣoḥ dūṣām
Locativedūṣi dūṣoḥ duvatsu

Compound duvat -

Adverb -duvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria