Declension table of ?dūśya

Deva

NeuterSingularDualPlural
Nominativedūśyam dūśye dūśyāni
Vocativedūśya dūśye dūśyāni
Accusativedūśyam dūśye dūśyāni
Instrumentaldūśyena dūśyābhyām dūśyaiḥ
Dativedūśyāya dūśyābhyām dūśyebhyaḥ
Ablativedūśyāt dūśyābhyām dūśyebhyaḥ
Genitivedūśyasya dūśyayoḥ dūśyānām
Locativedūśye dūśyayoḥ dūśyeṣu

Compound dūśya -

Adverb -dūśyam -dūśyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria