Declension table of ?dūyana

Deva

NeuterSingularDualPlural
Nominativedūyanam dūyane dūyanāni
Vocativedūyana dūyane dūyanāni
Accusativedūyanam dūyane dūyanāni
Instrumentaldūyanena dūyanābhyām dūyanaiḥ
Dativedūyanāya dūyanābhyām dūyanebhyaḥ
Ablativedūyanāt dūyanābhyām dūyanebhyaḥ
Genitivedūyanasya dūyanayoḥ dūyanānām
Locativedūyane dūyanayoḥ dūyaneṣu

Compound dūyana -

Adverb -dūyanam -dūyanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria