Declension table of dūtī

Deva

FeminineSingularDualPlural
Nominativedūtī dūtyau dūtyaḥ
Vocativedūti dūtyau dūtyaḥ
Accusativedūtīm dūtyau dūtīḥ
Instrumentaldūtyā dūtībhyām dūtībhiḥ
Dativedūtyai dūtībhyām dūtībhyaḥ
Ablativedūtyāḥ dūtībhyām dūtībhyaḥ
Genitivedūtyāḥ dūtyoḥ dūtīnām
Locativedūtyām dūtyoḥ dūtīṣu

Compound dūti - dūtī -

Adverb -dūti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria