Declension table of ?dūtavat

Deva

NeuterSingularDualPlural
Nominativedūtavat dūtavantī dūtavatī dūtavanti
Vocativedūtavat dūtavantī dūtavatī dūtavanti
Accusativedūtavat dūtavantī dūtavatī dūtavanti
Instrumentaldūtavatā dūtavadbhyām dūtavadbhiḥ
Dativedūtavate dūtavadbhyām dūtavadbhyaḥ
Ablativedūtavataḥ dūtavadbhyām dūtavadbhyaḥ
Genitivedūtavataḥ dūtavatoḥ dūtavatām
Locativedūtavati dūtavatoḥ dūtavatsu

Adverb -dūtavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria