Declension table of ?dūtavat

Deva

MasculineSingularDualPlural
Nominativedūtavān dūtavantau dūtavantaḥ
Vocativedūtavan dūtavantau dūtavantaḥ
Accusativedūtavantam dūtavantau dūtavataḥ
Instrumentaldūtavatā dūtavadbhyām dūtavadbhiḥ
Dativedūtavate dūtavadbhyām dūtavadbhyaḥ
Ablativedūtavataḥ dūtavadbhyām dūtavadbhyaḥ
Genitivedūtavataḥ dūtavatoḥ dūtavatām
Locativedūtavati dūtavatoḥ dūtavatsu

Compound dūtavat -

Adverb -dūtavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria