Declension table of ?dūtavākyaprabandha

Deva

MasculineSingularDualPlural
Nominativedūtavākyaprabandhaḥ dūtavākyaprabandhau dūtavākyaprabandhāḥ
Vocativedūtavākyaprabandha dūtavākyaprabandhau dūtavākyaprabandhāḥ
Accusativedūtavākyaprabandham dūtavākyaprabandhau dūtavākyaprabandhān
Instrumentaldūtavākyaprabandhena dūtavākyaprabandhābhyām dūtavākyaprabandhaiḥ dūtavākyaprabandhebhiḥ
Dativedūtavākyaprabandhāya dūtavākyaprabandhābhyām dūtavākyaprabandhebhyaḥ
Ablativedūtavākyaprabandhāt dūtavākyaprabandhābhyām dūtavākyaprabandhebhyaḥ
Genitivedūtavākyaprabandhasya dūtavākyaprabandhayoḥ dūtavākyaprabandhānām
Locativedūtavākyaprabandhe dūtavākyaprabandhayoḥ dūtavākyaprabandheṣu

Compound dūtavākyaprabandha -

Adverb -dūtavākyaprabandham -dūtavākyaprabandhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria