Declension table of ?dūtasampreṣaṇa

Deva

NeuterSingularDualPlural
Nominativedūtasampreṣaṇam dūtasampreṣaṇe dūtasampreṣaṇāni
Vocativedūtasampreṣaṇa dūtasampreṣaṇe dūtasampreṣaṇāni
Accusativedūtasampreṣaṇam dūtasampreṣaṇe dūtasampreṣaṇāni
Instrumentaldūtasampreṣaṇena dūtasampreṣaṇābhyām dūtasampreṣaṇaiḥ
Dativedūtasampreṣaṇāya dūtasampreṣaṇābhyām dūtasampreṣaṇebhyaḥ
Ablativedūtasampreṣaṇāt dūtasampreṣaṇābhyām dūtasampreṣaṇebhyaḥ
Genitivedūtasampreṣaṇasya dūtasampreṣaṇayoḥ dūtasampreṣaṇānām
Locativedūtasampreṣaṇe dūtasampreṣaṇayoḥ dūtasampreṣaṇeṣu

Compound dūtasampreṣaṇa -

Adverb -dūtasampreṣaṇam -dūtasampreṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria