Declension table of ?dūtamukha

Deva

NeuterSingularDualPlural
Nominativedūtamukham dūtamukhe dūtamukhāni
Vocativedūtamukha dūtamukhe dūtamukhāni
Accusativedūtamukham dūtamukhe dūtamukhāni
Instrumentaldūtamukhena dūtamukhābhyām dūtamukhaiḥ
Dativedūtamukhāya dūtamukhābhyām dūtamukhebhyaḥ
Ablativedūtamukhāt dūtamukhābhyām dūtamukhebhyaḥ
Genitivedūtamukhasya dūtamukhayoḥ dūtamukhānām
Locativedūtamukhe dūtamukhayoḥ dūtamukheṣu

Compound dūtamukha -

Adverb -dūtamukham -dūtamukhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria