Declension table of ?dūtamukha

Deva

MasculineSingularDualPlural
Nominativedūtamukhaḥ dūtamukhau dūtamukhāḥ
Vocativedūtamukha dūtamukhau dūtamukhāḥ
Accusativedūtamukham dūtamukhau dūtamukhān
Instrumentaldūtamukhena dūtamukhābhyām dūtamukhaiḥ dūtamukhebhiḥ
Dativedūtamukhāya dūtamukhābhyām dūtamukhebhyaḥ
Ablativedūtamukhāt dūtamukhābhyām dūtamukhebhyaḥ
Genitivedūtamukhasya dūtamukhayoḥ dūtamukhānām
Locativedūtamukhe dūtamukhayoḥ dūtamukheṣu

Compound dūtamukha -

Adverb -dūtamukham -dūtamukhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria