Declension table of ?dūtalakṣaṇa

Deva

NeuterSingularDualPlural
Nominativedūtalakṣaṇam dūtalakṣaṇe dūtalakṣaṇāni
Vocativedūtalakṣaṇa dūtalakṣaṇe dūtalakṣaṇāni
Accusativedūtalakṣaṇam dūtalakṣaṇe dūtalakṣaṇāni
Instrumentaldūtalakṣaṇena dūtalakṣaṇābhyām dūtalakṣaṇaiḥ
Dativedūtalakṣaṇāya dūtalakṣaṇābhyām dūtalakṣaṇebhyaḥ
Ablativedūtalakṣaṇāt dūtalakṣaṇābhyām dūtalakṣaṇebhyaḥ
Genitivedūtalakṣaṇasya dūtalakṣaṇayoḥ dūtalakṣaṇānām
Locativedūtalakṣaṇe dūtalakṣaṇayoḥ dūtalakṣaṇeṣu

Compound dūtalakṣaṇa -

Adverb -dūtalakṣaṇam -dūtalakṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria