Declension table of dūta

Deva

MasculineSingularDualPlural
Nominativedūtaḥ dūtau dūtāḥ
Vocativedūta dūtau dūtāḥ
Accusativedūtam dūtau dūtān
Instrumentaldūtena dūtābhyām dūtaiḥ dūtebhiḥ
Dativedūtāya dūtābhyām dūtebhyaḥ
Ablativedūtāt dūtābhyām dūtebhyaḥ
Genitivedūtasya dūtayoḥ dūtānām
Locativedūte dūtayoḥ dūteṣu

Compound dūta -

Adverb -dūtam -dūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria